श्रीगुरुस्तोत्रम् कुब्जिकातन्त्रोक्त
श्रीगुरुस्तोत्रम् कुब्जिकातन्त्रोक्त
ॐ नमस्तुभ्यं महामन्त्रदायिने शिवरूपिणे ।
ब्रह्मज्ञानप्रकाशाय संसारदुःखतारिणे ॥ १॥
अतिसौम्याय दिव्याय वीराय ज्ञानहारिणे ।
नमस्ते कुलनाथाय कुल कौलिन्यदायिने ॥ २॥
शिवतत्त्वप्रबोधाय ब्रह्मतत्त्वप्रकाशिने ।
नमस्ते गुरवे तुभ्यं साधकाभयदायिने ॥ ३॥
अनाचाराचारभावबोधाय भक्तहेतवे ।
भावाभावविनिर्मुक्ताय मुक्तिदात्रे नमो नमः ॥ ४॥
नमस्ते शम्भवे तुभ्यं दिव्यभावप्रकाशिने ।
ज्ञानानन्दस्वरूपाय विभवाय नमो नमः ॥ ५॥
शिवाय शक्तिनाथाय सच्चिदानन्दरूपिणे ।
कामरूपाय कामाय कालकेलिकलात्मने ॥ ६॥
कुलपूजोपदेशाय कुलाचारस्वरूपिणे ।
आरक्तलसच्छक्तये समभागविभूतये ॥
नमस्तेऽस्तु महेशाय नमस्तेऽस्तु नमो नमः ॥७॥
इदं स्तोत्रं पठेन्नित्त्यं साधको गुरुदिङ्मुखः ।
प्रातरुत्थाय देवेशि! ततो विद्या प्रसीदति ॥ १॥